Declension table of ?maṇḍitavat

Deva

NeuterSingularDualPlural
Nominativemaṇḍitavat maṇḍitavantī maṇḍitavatī maṇḍitavanti
Vocativemaṇḍitavat maṇḍitavantī maṇḍitavatī maṇḍitavanti
Accusativemaṇḍitavat maṇḍitavantī maṇḍitavatī maṇḍitavanti
Instrumentalmaṇḍitavatā maṇḍitavadbhyām maṇḍitavadbhiḥ
Dativemaṇḍitavate maṇḍitavadbhyām maṇḍitavadbhyaḥ
Ablativemaṇḍitavataḥ maṇḍitavadbhyām maṇḍitavadbhyaḥ
Genitivemaṇḍitavataḥ maṇḍitavatoḥ maṇḍitavatām
Locativemaṇḍitavati maṇḍitavatoḥ maṇḍitavatsu

Adverb -maṇḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria