Declension table of ?maṇḍitavat

Deva

MasculineSingularDualPlural
Nominativemaṇḍitavān maṇḍitavantau maṇḍitavantaḥ
Vocativemaṇḍitavan maṇḍitavantau maṇḍitavantaḥ
Accusativemaṇḍitavantam maṇḍitavantau maṇḍitavataḥ
Instrumentalmaṇḍitavatā maṇḍitavadbhyām maṇḍitavadbhiḥ
Dativemaṇḍitavate maṇḍitavadbhyām maṇḍitavadbhyaḥ
Ablativemaṇḍitavataḥ maṇḍitavadbhyām maṇḍitavadbhyaḥ
Genitivemaṇḍitavataḥ maṇḍitavatoḥ maṇḍitavatām
Locativemaṇḍitavati maṇḍitavatoḥ maṇḍitavatsu

Compound maṇḍitavat -

Adverb -maṇḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria