Declension table of ?maṇḍitā

Deva

FeminineSingularDualPlural
Nominativemaṇḍitā maṇḍite maṇḍitāḥ
Vocativemaṇḍite maṇḍite maṇḍitāḥ
Accusativemaṇḍitām maṇḍite maṇḍitāḥ
Instrumentalmaṇḍitayā maṇḍitābhyām maṇḍitābhiḥ
Dativemaṇḍitāyai maṇḍitābhyām maṇḍitābhyaḥ
Ablativemaṇḍitāyāḥ maṇḍitābhyām maṇḍitābhyaḥ
Genitivemaṇḍitāyāḥ maṇḍitayoḥ maṇḍitānām
Locativemaṇḍitāyām maṇḍitayoḥ maṇḍitāsu

Adverb -maṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria