Declension table of ?maṇḍiṣyat

Deva

MasculineSingularDualPlural
Nominativemaṇḍiṣyan maṇḍiṣyantau maṇḍiṣyantaḥ
Vocativemaṇḍiṣyan maṇḍiṣyantau maṇḍiṣyantaḥ
Accusativemaṇḍiṣyantam maṇḍiṣyantau maṇḍiṣyataḥ
Instrumentalmaṇḍiṣyatā maṇḍiṣyadbhyām maṇḍiṣyadbhiḥ
Dativemaṇḍiṣyate maṇḍiṣyadbhyām maṇḍiṣyadbhyaḥ
Ablativemaṇḍiṣyataḥ maṇḍiṣyadbhyām maṇḍiṣyadbhyaḥ
Genitivemaṇḍiṣyataḥ maṇḍiṣyatoḥ maṇḍiṣyatām
Locativemaṇḍiṣyati maṇḍiṣyatoḥ maṇḍiṣyatsu

Compound maṇḍiṣyat -

Adverb -maṇḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria