Declension table of ?maṇḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativemaṇḍiṣyantī maṇḍiṣyantyau maṇḍiṣyantyaḥ
Vocativemaṇḍiṣyanti maṇḍiṣyantyau maṇḍiṣyantyaḥ
Accusativemaṇḍiṣyantīm maṇḍiṣyantyau maṇḍiṣyantīḥ
Instrumentalmaṇḍiṣyantyā maṇḍiṣyantībhyām maṇḍiṣyantībhiḥ
Dativemaṇḍiṣyantyai maṇḍiṣyantībhyām maṇḍiṣyantībhyaḥ
Ablativemaṇḍiṣyantyāḥ maṇḍiṣyantībhyām maṇḍiṣyantībhyaḥ
Genitivemaṇḍiṣyantyāḥ maṇḍiṣyantyoḥ maṇḍiṣyantīnām
Locativemaṇḍiṣyantyām maṇḍiṣyantyoḥ maṇḍiṣyantīṣu

Compound maṇḍiṣyanti - maṇḍiṣyantī -

Adverb -maṇḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria