Declension table of ?maṇḍayitavya

Deva

MasculineSingularDualPlural
Nominativemaṇḍayitavyaḥ maṇḍayitavyau maṇḍayitavyāḥ
Vocativemaṇḍayitavya maṇḍayitavyau maṇḍayitavyāḥ
Accusativemaṇḍayitavyam maṇḍayitavyau maṇḍayitavyān
Instrumentalmaṇḍayitavyena maṇḍayitavyābhyām maṇḍayitavyaiḥ maṇḍayitavyebhiḥ
Dativemaṇḍayitavyāya maṇḍayitavyābhyām maṇḍayitavyebhyaḥ
Ablativemaṇḍayitavyāt maṇḍayitavyābhyām maṇḍayitavyebhyaḥ
Genitivemaṇḍayitavyasya maṇḍayitavyayoḥ maṇḍayitavyānām
Locativemaṇḍayitavye maṇḍayitavyayoḥ maṇḍayitavyeṣu

Compound maṇḍayitavya -

Adverb -maṇḍayitavyam -maṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria