Declension table of ?maṇḍayiṣyat

Deva

NeuterSingularDualPlural
Nominativemaṇḍayiṣyat maṇḍayiṣyantī maṇḍayiṣyatī maṇḍayiṣyanti
Vocativemaṇḍayiṣyat maṇḍayiṣyantī maṇḍayiṣyatī maṇḍayiṣyanti
Accusativemaṇḍayiṣyat maṇḍayiṣyantī maṇḍayiṣyatī maṇḍayiṣyanti
Instrumentalmaṇḍayiṣyatā maṇḍayiṣyadbhyām maṇḍayiṣyadbhiḥ
Dativemaṇḍayiṣyate maṇḍayiṣyadbhyām maṇḍayiṣyadbhyaḥ
Ablativemaṇḍayiṣyataḥ maṇḍayiṣyadbhyām maṇḍayiṣyadbhyaḥ
Genitivemaṇḍayiṣyataḥ maṇḍayiṣyatoḥ maṇḍayiṣyatām
Locativemaṇḍayiṣyati maṇḍayiṣyatoḥ maṇḍayiṣyatsu

Adverb -maṇḍayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria