Declension table of ?maṇḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativemaṇḍayiṣyan maṇḍayiṣyantau maṇḍayiṣyantaḥ
Vocativemaṇḍayiṣyan maṇḍayiṣyantau maṇḍayiṣyantaḥ
Accusativemaṇḍayiṣyantam maṇḍayiṣyantau maṇḍayiṣyataḥ
Instrumentalmaṇḍayiṣyatā maṇḍayiṣyadbhyām maṇḍayiṣyadbhiḥ
Dativemaṇḍayiṣyate maṇḍayiṣyadbhyām maṇḍayiṣyadbhyaḥ
Ablativemaṇḍayiṣyataḥ maṇḍayiṣyadbhyām maṇḍayiṣyadbhyaḥ
Genitivemaṇḍayiṣyataḥ maṇḍayiṣyatoḥ maṇḍayiṣyatām
Locativemaṇḍayiṣyati maṇḍayiṣyatoḥ maṇḍayiṣyatsu

Compound maṇḍayiṣyat -

Adverb -maṇḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria