Declension table of ?maṇḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemaṇḍayiṣyantī maṇḍayiṣyantyau maṇḍayiṣyantyaḥ
Vocativemaṇḍayiṣyanti maṇḍayiṣyantyau maṇḍayiṣyantyaḥ
Accusativemaṇḍayiṣyantīm maṇḍayiṣyantyau maṇḍayiṣyantīḥ
Instrumentalmaṇḍayiṣyantyā maṇḍayiṣyantībhyām maṇḍayiṣyantībhiḥ
Dativemaṇḍayiṣyantyai maṇḍayiṣyantībhyām maṇḍayiṣyantībhyaḥ
Ablativemaṇḍayiṣyantyāḥ maṇḍayiṣyantībhyām maṇḍayiṣyantībhyaḥ
Genitivemaṇḍayiṣyantyāḥ maṇḍayiṣyantyoḥ maṇḍayiṣyantīnām
Locativemaṇḍayiṣyantyām maṇḍayiṣyantyoḥ maṇḍayiṣyantīṣu

Compound maṇḍayiṣyanti - maṇḍayiṣyantī -

Adverb -maṇḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria