Declension table of ?maṇḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemaṇḍayiṣyamāṇā maṇḍayiṣyamāṇe maṇḍayiṣyamāṇāḥ
Vocativemaṇḍayiṣyamāṇe maṇḍayiṣyamāṇe maṇḍayiṣyamāṇāḥ
Accusativemaṇḍayiṣyamāṇām maṇḍayiṣyamāṇe maṇḍayiṣyamāṇāḥ
Instrumentalmaṇḍayiṣyamāṇayā maṇḍayiṣyamāṇābhyām maṇḍayiṣyamāṇābhiḥ
Dativemaṇḍayiṣyamāṇāyai maṇḍayiṣyamāṇābhyām maṇḍayiṣyamāṇābhyaḥ
Ablativemaṇḍayiṣyamāṇāyāḥ maṇḍayiṣyamāṇābhyām maṇḍayiṣyamāṇābhyaḥ
Genitivemaṇḍayiṣyamāṇāyāḥ maṇḍayiṣyamāṇayoḥ maṇḍayiṣyamāṇānām
Locativemaṇḍayiṣyamāṇāyām maṇḍayiṣyamāṇayoḥ maṇḍayiṣyamāṇāsu

Adverb -maṇḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria