Declension table of ?maṇḍayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemaṇḍayiṣyamāṇam maṇḍayiṣyamāṇe maṇḍayiṣyamāṇāni
Vocativemaṇḍayiṣyamāṇa maṇḍayiṣyamāṇe maṇḍayiṣyamāṇāni
Accusativemaṇḍayiṣyamāṇam maṇḍayiṣyamāṇe maṇḍayiṣyamāṇāni
Instrumentalmaṇḍayiṣyamāṇena maṇḍayiṣyamāṇābhyām maṇḍayiṣyamāṇaiḥ
Dativemaṇḍayiṣyamāṇāya maṇḍayiṣyamāṇābhyām maṇḍayiṣyamāṇebhyaḥ
Ablativemaṇḍayiṣyamāṇāt maṇḍayiṣyamāṇābhyām maṇḍayiṣyamāṇebhyaḥ
Genitivemaṇḍayiṣyamāṇasya maṇḍayiṣyamāṇayoḥ maṇḍayiṣyamāṇānām
Locativemaṇḍayiṣyamāṇe maṇḍayiṣyamāṇayoḥ maṇḍayiṣyamāṇeṣu

Compound maṇḍayiṣyamāṇa -

Adverb -maṇḍayiṣyamāṇam -maṇḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria