सुबन्तावली ?मण्डयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामण्डयिष्यमाणः मण्डयिष्यमाणौ मण्डयिष्यमाणाः
सम्बोधनम्मण्डयिष्यमाण मण्डयिष्यमाणौ मण्डयिष्यमाणाः
द्वितीयामण्डयिष्यमाणम् मण्डयिष्यमाणौ मण्डयिष्यमाणान्
तृतीयामण्डयिष्यमाणेन मण्डयिष्यमाणाभ्याम् मण्डयिष्यमाणैः मण्डयिष्यमाणेभिः
चतुर्थीमण्डयिष्यमाणाय मण्डयिष्यमाणाभ्याम् मण्डयिष्यमाणेभ्यः
पञ्चमीमण्डयिष्यमाणात् मण्डयिष्यमाणाभ्याम् मण्डयिष्यमाणेभ्यः
षष्ठीमण्डयिष्यमाणस्य मण्डयिष्यमाणयोः मण्डयिष्यमाणानाम्
सप्तमीमण्डयिष्यमाणे मण्डयिष्यमाणयोः मण्डयिष्यमाणेषु

समास मण्डयिष्यमाण

अव्यय ॰मण्डयिष्यमाणम् ॰मण्डयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria