Declension table of ?maṇḍayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemaṇḍayiṣyamāṇaḥ maṇḍayiṣyamāṇau maṇḍayiṣyamāṇāḥ
Vocativemaṇḍayiṣyamāṇa maṇḍayiṣyamāṇau maṇḍayiṣyamāṇāḥ
Accusativemaṇḍayiṣyamāṇam maṇḍayiṣyamāṇau maṇḍayiṣyamāṇān
Instrumentalmaṇḍayiṣyamāṇena maṇḍayiṣyamāṇābhyām maṇḍayiṣyamāṇaiḥ maṇḍayiṣyamāṇebhiḥ
Dativemaṇḍayiṣyamāṇāya maṇḍayiṣyamāṇābhyām maṇḍayiṣyamāṇebhyaḥ
Ablativemaṇḍayiṣyamāṇāt maṇḍayiṣyamāṇābhyām maṇḍayiṣyamāṇebhyaḥ
Genitivemaṇḍayiṣyamāṇasya maṇḍayiṣyamāṇayoḥ maṇḍayiṣyamāṇānām
Locativemaṇḍayiṣyamāṇe maṇḍayiṣyamāṇayoḥ maṇḍayiṣyamāṇeṣu

Compound maṇḍayiṣyamāṇa -

Adverb -maṇḍayiṣyamāṇam -maṇḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria