Declension table of ?maṇḍayat

Deva

NeuterSingularDualPlural
Nominativemaṇḍayat maṇḍayantī maṇḍayatī maṇḍayanti
Vocativemaṇḍayat maṇḍayantī maṇḍayatī maṇḍayanti
Accusativemaṇḍayat maṇḍayantī maṇḍayatī maṇḍayanti
Instrumentalmaṇḍayatā maṇḍayadbhyām maṇḍayadbhiḥ
Dativemaṇḍayate maṇḍayadbhyām maṇḍayadbhyaḥ
Ablativemaṇḍayataḥ maṇḍayadbhyām maṇḍayadbhyaḥ
Genitivemaṇḍayataḥ maṇḍayatoḥ maṇḍayatām
Locativemaṇḍayati maṇḍayatoḥ maṇḍayatsu

Adverb -maṇḍayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria