Declension table of ?maṇḍayat

Deva

MasculineSingularDualPlural
Nominativemaṇḍayan maṇḍayantau maṇḍayantaḥ
Vocativemaṇḍayan maṇḍayantau maṇḍayantaḥ
Accusativemaṇḍayantam maṇḍayantau maṇḍayataḥ
Instrumentalmaṇḍayatā maṇḍayadbhyām maṇḍayadbhiḥ
Dativemaṇḍayate maṇḍayadbhyām maṇḍayadbhyaḥ
Ablativemaṇḍayataḥ maṇḍayadbhyām maṇḍayadbhyaḥ
Genitivemaṇḍayataḥ maṇḍayatoḥ maṇḍayatām
Locativemaṇḍayati maṇḍayatoḥ maṇḍayatsu

Compound maṇḍayat -

Adverb -maṇḍayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria