Declension table of ?maṇḍayantī

Deva

FeminineSingularDualPlural
Nominativemaṇḍayantī maṇḍayantyau maṇḍayantyaḥ
Vocativemaṇḍayanti maṇḍayantyau maṇḍayantyaḥ
Accusativemaṇḍayantīm maṇḍayantyau maṇḍayantīḥ
Instrumentalmaṇḍayantyā maṇḍayantībhyām maṇḍayantībhiḥ
Dativemaṇḍayantyai maṇḍayantībhyām maṇḍayantībhyaḥ
Ablativemaṇḍayantyāḥ maṇḍayantībhyām maṇḍayantībhyaḥ
Genitivemaṇḍayantyāḥ maṇḍayantyoḥ maṇḍayantīnām
Locativemaṇḍayantyām maṇḍayantyoḥ maṇḍayantīṣu

Compound maṇḍayanti - maṇḍayantī -

Adverb -maṇḍayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria