Declension table of ?maṇḍayamāna

Deva

NeuterSingularDualPlural
Nominativemaṇḍayamānam maṇḍayamāne maṇḍayamānāni
Vocativemaṇḍayamāna maṇḍayamāne maṇḍayamānāni
Accusativemaṇḍayamānam maṇḍayamāne maṇḍayamānāni
Instrumentalmaṇḍayamānena maṇḍayamānābhyām maṇḍayamānaiḥ
Dativemaṇḍayamānāya maṇḍayamānābhyām maṇḍayamānebhyaḥ
Ablativemaṇḍayamānāt maṇḍayamānābhyām maṇḍayamānebhyaḥ
Genitivemaṇḍayamānasya maṇḍayamānayoḥ maṇḍayamānānām
Locativemaṇḍayamāne maṇḍayamānayoḥ maṇḍayamāneṣu

Compound maṇḍayamāna -

Adverb -maṇḍayamānam -maṇḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria