Declension table of ?maṇḍayamāna

Deva

MasculineSingularDualPlural
Nominativemaṇḍayamānaḥ maṇḍayamānau maṇḍayamānāḥ
Vocativemaṇḍayamāna maṇḍayamānau maṇḍayamānāḥ
Accusativemaṇḍayamānam maṇḍayamānau maṇḍayamānān
Instrumentalmaṇḍayamānena maṇḍayamānābhyām maṇḍayamānaiḥ maṇḍayamānebhiḥ
Dativemaṇḍayamānāya maṇḍayamānābhyām maṇḍayamānebhyaḥ
Ablativemaṇḍayamānāt maṇḍayamānābhyām maṇḍayamānebhyaḥ
Genitivemaṇḍayamānasya maṇḍayamānayoḥ maṇḍayamānānām
Locativemaṇḍayamāne maṇḍayamānayoḥ maṇḍayamāneṣu

Compound maṇḍayamāna -

Adverb -maṇḍayamānam -maṇḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria