Declension table of maṇḍapaka

Deva

MasculineSingularDualPlural
Nominativemaṇḍapakaḥ maṇḍapakau maṇḍapakāḥ
Vocativemaṇḍapaka maṇḍapakau maṇḍapakāḥ
Accusativemaṇḍapakam maṇḍapakau maṇḍapakān
Instrumentalmaṇḍapakena maṇḍapakābhyām maṇḍapakaiḥ maṇḍapakebhiḥ
Dativemaṇḍapakāya maṇḍapakābhyām maṇḍapakebhyaḥ
Ablativemaṇḍapakāt maṇḍapakābhyām maṇḍapakebhyaḥ
Genitivemaṇḍapakasya maṇḍapakayoḥ maṇḍapakānām
Locativemaṇḍapake maṇḍapakayoḥ maṇḍapakeṣu

Compound maṇḍapaka -

Adverb -maṇḍapakam -maṇḍapakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria