Declension table of maṇḍapadurga

Deva

MasculineSingularDualPlural
Nominativemaṇḍapadurgaḥ maṇḍapadurgau maṇḍapadurgāḥ
Vocativemaṇḍapadurga maṇḍapadurgau maṇḍapadurgāḥ
Accusativemaṇḍapadurgam maṇḍapadurgau maṇḍapadurgān
Instrumentalmaṇḍapadurgeṇa maṇḍapadurgābhyām maṇḍapadurgaiḥ maṇḍapadurgebhiḥ
Dativemaṇḍapadurgāya maṇḍapadurgābhyām maṇḍapadurgebhyaḥ
Ablativemaṇḍapadurgāt maṇḍapadurgābhyām maṇḍapadurgebhyaḥ
Genitivemaṇḍapadurgasya maṇḍapadurgayoḥ maṇḍapadurgāṇām
Locativemaṇḍapadurge maṇḍapadurgayoḥ maṇḍapadurgeṣu

Compound maṇḍapadurga -

Adverb -maṇḍapadurgam -maṇḍapadurgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria