Declension table of maṇḍapa

Deva

MasculineSingularDualPlural
Nominativemaṇḍapaḥ maṇḍapau maṇḍapāḥ
Vocativemaṇḍapa maṇḍapau maṇḍapāḥ
Accusativemaṇḍapam maṇḍapau maṇḍapān
Instrumentalmaṇḍapena maṇḍapābhyām maṇḍapaiḥ maṇḍapebhiḥ
Dativemaṇḍapāya maṇḍapābhyām maṇḍapebhyaḥ
Ablativemaṇḍapāt maṇḍapābhyām maṇḍapebhyaḥ
Genitivemaṇḍapasya maṇḍapayoḥ maṇḍapānām
Locativemaṇḍape maṇḍapayoḥ maṇḍapeṣu

Compound maṇḍapa -

Adverb -maṇḍapam -maṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria