Declension table of ?maṇḍantī

Deva

FeminineSingularDualPlural
Nominativemaṇḍantī maṇḍantyau maṇḍantyaḥ
Vocativemaṇḍanti maṇḍantyau maṇḍantyaḥ
Accusativemaṇḍantīm maṇḍantyau maṇḍantīḥ
Instrumentalmaṇḍantyā maṇḍantībhyām maṇḍantībhiḥ
Dativemaṇḍantyai maṇḍantībhyām maṇḍantībhyaḥ
Ablativemaṇḍantyāḥ maṇḍantībhyām maṇḍantībhyaḥ
Genitivemaṇḍantyāḥ maṇḍantyoḥ maṇḍantīnām
Locativemaṇḍantyām maṇḍantyoḥ maṇḍantīṣu

Compound maṇḍanti - maṇḍantī -

Adverb -maṇḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria