Declension table of ?maṇḍanīya

Deva

NeuterSingularDualPlural
Nominativemaṇḍanīyam maṇḍanīye maṇḍanīyāni
Vocativemaṇḍanīya maṇḍanīye maṇḍanīyāni
Accusativemaṇḍanīyam maṇḍanīye maṇḍanīyāni
Instrumentalmaṇḍanīyena maṇḍanīyābhyām maṇḍanīyaiḥ
Dativemaṇḍanīyāya maṇḍanīyābhyām maṇḍanīyebhyaḥ
Ablativemaṇḍanīyāt maṇḍanīyābhyām maṇḍanīyebhyaḥ
Genitivemaṇḍanīyasya maṇḍanīyayoḥ maṇḍanīyānām
Locativemaṇḍanīye maṇḍanīyayoḥ maṇḍanīyeṣu

Compound maṇḍanīya -

Adverb -maṇḍanīyam -maṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria