Declension table of ?maṇḍanīya

Deva

MasculineSingularDualPlural
Nominativemaṇḍanīyaḥ maṇḍanīyau maṇḍanīyāḥ
Vocativemaṇḍanīya maṇḍanīyau maṇḍanīyāḥ
Accusativemaṇḍanīyam maṇḍanīyau maṇḍanīyān
Instrumentalmaṇḍanīyena maṇḍanīyābhyām maṇḍanīyaiḥ maṇḍanīyebhiḥ
Dativemaṇḍanīyāya maṇḍanīyābhyām maṇḍanīyebhyaḥ
Ablativemaṇḍanīyāt maṇḍanīyābhyām maṇḍanīyebhyaḥ
Genitivemaṇḍanīyasya maṇḍanīyayoḥ maṇḍanīyānām
Locativemaṇḍanīye maṇḍanīyayoḥ maṇḍanīyeṣu

Compound maṇḍanīya -

Adverb -maṇḍanīyam -maṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria