Declension table of ?maṇḍanamiśra

Deva

MasculineSingularDualPlural
Nominativemaṇḍanamiśraḥ maṇḍanamiśrau maṇḍanamiśrāḥ
Vocativemaṇḍanamiśra maṇḍanamiśrau maṇḍanamiśrāḥ
Accusativemaṇḍanamiśram maṇḍanamiśrau maṇḍanamiśrān
Instrumentalmaṇḍanamiśreṇa maṇḍanamiśrābhyām maṇḍanamiśraiḥ maṇḍanamiśrebhiḥ
Dativemaṇḍanamiśrāya maṇḍanamiśrābhyām maṇḍanamiśrebhyaḥ
Ablativemaṇḍanamiśrāt maṇḍanamiśrābhyām maṇḍanamiśrebhyaḥ
Genitivemaṇḍanamiśrasya maṇḍanamiśrayoḥ maṇḍanamiśrāṇām
Locativemaṇḍanamiśre maṇḍanamiśrayoḥ maṇḍanamiśreṣu

Compound maṇḍanamiśra -

Adverb -maṇḍanamiśram -maṇḍanamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria