सुबन्तावली ?मण्डनकालRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | मण्डनकालः | मण्डनकालौ | मण्डनकालाः |
सम्बोधनम् | मण्डनकाल | मण्डनकालौ | मण्डनकालाः |
द्वितीया | मण्डनकालम् | मण्डनकालौ | मण्डनकालान् |
तृतीया | मण्डनकालेन | मण्डनकालाभ्याम् | मण्डनकालैः मण्डनकालेभिः |
चतुर्थी | मण्डनकालाय | मण्डनकालाभ्याम् | मण्डनकालेभ्यः |
पञ्चमी | मण्डनकालात् | मण्डनकालाभ्याम् | मण्डनकालेभ्यः |
षष्ठी | मण्डनकालस्य | मण्डनकालयोः | मण्डनकालानाम् |
सप्तमी | मण्डनकाले | मण्डनकालयोः | मण्डनकालेषु |