सुबन्तावली ?मण्डनकाल

Roma

पुमान्एकद्विबहु
प्रथमामण्डनकालः मण्डनकालौ मण्डनकालाः
सम्बोधनम्मण्डनकाल मण्डनकालौ मण्डनकालाः
द्वितीयामण्डनकालम् मण्डनकालौ मण्डनकालान्
तृतीयामण्डनकालेन मण्डनकालाभ्याम् मण्डनकालैः मण्डनकालेभिः
चतुर्थीमण्डनकालाय मण्डनकालाभ्याम् मण्डनकालेभ्यः
पञ्चमीमण्डनकालात् मण्डनकालाभ्याम् मण्डनकालेभ्यः
षष्ठीमण्डनकालस्य मण्डनकालयोः मण्डनकालानाम्
सप्तमीमण्डनकाले मण्डनकालयोः मण्डनकालेषु

समास मण्डनकाल

अव्यय ॰मण्डनकालम् ॰मण्डनकालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria