Declension table of maṇḍana

Deva

NeuterSingularDualPlural
Nominativemaṇḍanam maṇḍane maṇḍanāni
Vocativemaṇḍana maṇḍane maṇḍanāni
Accusativemaṇḍanam maṇḍane maṇḍanāni
Instrumentalmaṇḍanena maṇḍanābhyām maṇḍanaiḥ
Dativemaṇḍanāya maṇḍanābhyām maṇḍanebhyaḥ
Ablativemaṇḍanāt maṇḍanābhyām maṇḍanebhyaḥ
Genitivemaṇḍanasya maṇḍanayoḥ maṇḍanānām
Locativemaṇḍane maṇḍanayoḥ maṇḍaneṣu

Compound maṇḍana -

Adverb -maṇḍanam -maṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria