Declension table of maṇḍalitahasta

Deva

MasculineSingularDualPlural
Nominativemaṇḍalitahastaḥ maṇḍalitahastau maṇḍalitahastāḥ
Vocativemaṇḍalitahasta maṇḍalitahastau maṇḍalitahastāḥ
Accusativemaṇḍalitahastam maṇḍalitahastau maṇḍalitahastān
Instrumentalmaṇḍalitahastena maṇḍalitahastābhyām maṇḍalitahastaiḥ maṇḍalitahastebhiḥ
Dativemaṇḍalitahastāya maṇḍalitahastābhyām maṇḍalitahastebhyaḥ
Ablativemaṇḍalitahastāt maṇḍalitahastābhyām maṇḍalitahastebhyaḥ
Genitivemaṇḍalitahastasya maṇḍalitahastayoḥ maṇḍalitahastānām
Locativemaṇḍalitahaste maṇḍalitahastayoḥ maṇḍalitahasteṣu

Compound maṇḍalitahasta -

Adverb -maṇḍalitahastam -maṇḍalitahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria