Declension table of maṇḍalita

Deva

NeuterSingularDualPlural
Nominativemaṇḍalitam maṇḍalite maṇḍalitāni
Vocativemaṇḍalita maṇḍalite maṇḍalitāni
Accusativemaṇḍalitam maṇḍalite maṇḍalitāni
Instrumentalmaṇḍalitena maṇḍalitābhyām maṇḍalitaiḥ
Dativemaṇḍalitāya maṇḍalitābhyām maṇḍalitebhyaḥ
Ablativemaṇḍalitāt maṇḍalitābhyām maṇḍalitebhyaḥ
Genitivemaṇḍalitasya maṇḍalitayoḥ maṇḍalitānām
Locativemaṇḍalite maṇḍalitayoḥ maṇḍaliteṣu

Compound maṇḍalita -

Adverb -maṇḍalitam -maṇḍalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria