Declension table of ?maṇḍalinī

Deva

FeminineSingularDualPlural
Nominativemaṇḍalinī maṇḍalinyau maṇḍalinyaḥ
Vocativemaṇḍalini maṇḍalinyau maṇḍalinyaḥ
Accusativemaṇḍalinīm maṇḍalinyau maṇḍalinīḥ
Instrumentalmaṇḍalinyā maṇḍalinībhyām maṇḍalinībhiḥ
Dativemaṇḍalinyai maṇḍalinībhyām maṇḍalinībhyaḥ
Ablativemaṇḍalinyāḥ maṇḍalinībhyām maṇḍalinībhyaḥ
Genitivemaṇḍalinyāḥ maṇḍalinyoḥ maṇḍalinīnām
Locativemaṇḍalinyām maṇḍalinyoḥ maṇḍalinīṣu

Compound maṇḍalini - maṇḍalinī -

Adverb -maṇḍalini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria