Declension table of maṇḍalīkṛta

Deva

NeuterSingularDualPlural
Nominativemaṇḍalīkṛtam maṇḍalīkṛte maṇḍalīkṛtāni
Vocativemaṇḍalīkṛta maṇḍalīkṛte maṇḍalīkṛtāni
Accusativemaṇḍalīkṛtam maṇḍalīkṛte maṇḍalīkṛtāni
Instrumentalmaṇḍalīkṛtena maṇḍalīkṛtābhyām maṇḍalīkṛtaiḥ
Dativemaṇḍalīkṛtāya maṇḍalīkṛtābhyām maṇḍalīkṛtebhyaḥ
Ablativemaṇḍalīkṛtāt maṇḍalīkṛtābhyām maṇḍalīkṛtebhyaḥ
Genitivemaṇḍalīkṛtasya maṇḍalīkṛtayoḥ maṇḍalīkṛtānām
Locativemaṇḍalīkṛte maṇḍalīkṛtayoḥ maṇḍalīkṛteṣu

Compound maṇḍalīkṛta -

Adverb -maṇḍalīkṛtam -maṇḍalīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria