सुबन्तावली ?मण्डलपुच्छक

Roma

पुमान्एकद्विबहु
प्रथमामण्डलपुच्छकः मण्डलपुच्छकौ मण्डलपुच्छकाः
सम्बोधनम्मण्डलपुच्छक मण्डलपुच्छकौ मण्डलपुच्छकाः
द्वितीयामण्डलपुच्छकम् मण्डलपुच्छकौ मण्डलपुच्छकान्
तृतीयामण्डलपुच्छकेन मण्डलपुच्छकाभ्याम् मण्डलपुच्छकैः मण्डलपुच्छकेभिः
चतुर्थीमण्डलपुच्छकाय मण्डलपुच्छकाभ्याम् मण्डलपुच्छकेभ्यः
पञ्चमीमण्डलपुच्छकात् मण्डलपुच्छकाभ्याम् मण्डलपुच्छकेभ्यः
षष्ठीमण्डलपुच्छकस्य मण्डलपुच्छकयोः मण्डलपुच्छकानाम्
सप्तमीमण्डलपुच्छके मण्डलपुच्छकयोः मण्डलपुच्छकेषु

समास मण्डलपुच्छक

अव्यय ॰मण्डलपुच्छकम् ॰मण्डलपुच्छकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria