Declension table of maṇḍalārādhana

Deva

NeuterSingularDualPlural
Nominativemaṇḍalārādhanam maṇḍalārādhane maṇḍalārādhanāni
Vocativemaṇḍalārādhana maṇḍalārādhane maṇḍalārādhanāni
Accusativemaṇḍalārādhanam maṇḍalārādhane maṇḍalārādhanāni
Instrumentalmaṇḍalārādhanena maṇḍalārādhanābhyām maṇḍalārādhanaiḥ
Dativemaṇḍalārādhanāya maṇḍalārādhanābhyām maṇḍalārādhanebhyaḥ
Ablativemaṇḍalārādhanāt maṇḍalārādhanābhyām maṇḍalārādhanebhyaḥ
Genitivemaṇḍalārādhanasya maṇḍalārādhanayoḥ maṇḍalārādhanānām
Locativemaṇḍalārādhane maṇḍalārādhanayoḥ maṇḍalārādhaneṣu

Compound maṇḍalārādhana -

Adverb -maṇḍalārādhanam -maṇḍalārādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria