Declension table of maṇḍa

Deva

MasculineSingularDualPlural
Nominativemaṇḍaḥ maṇḍau maṇḍāḥ
Vocativemaṇḍa maṇḍau maṇḍāḥ
Accusativemaṇḍam maṇḍau maṇḍān
Instrumentalmaṇḍena maṇḍābhyām maṇḍaiḥ maṇḍebhiḥ
Dativemaṇḍāya maṇḍābhyām maṇḍebhyaḥ
Ablativemaṇḍāt maṇḍābhyām maṇḍebhyaḥ
Genitivemaṇḍasya maṇḍayoḥ maṇḍānām
Locativemaṇḍe maṇḍayoḥ maṇḍeṣu

Compound maṇḍa -

Adverb -maṇḍam -maṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria