Declension table of ?maṃsyamāna

Deva

NeuterSingularDualPlural
Nominativemaṃsyamānam maṃsyamāne maṃsyamānāni
Vocativemaṃsyamāna maṃsyamāne maṃsyamānāni
Accusativemaṃsyamānam maṃsyamāne maṃsyamānāni
Instrumentalmaṃsyamānena maṃsyamānābhyām maṃsyamānaiḥ
Dativemaṃsyamānāya maṃsyamānābhyām maṃsyamānebhyaḥ
Ablativemaṃsyamānāt maṃsyamānābhyām maṃsyamānebhyaḥ
Genitivemaṃsyamānasya maṃsyamānayoḥ maṃsyamānānām
Locativemaṃsyamāne maṃsyamānayoḥ maṃsyamāneṣu

Compound maṃsyamāna -

Adverb -maṃsyamānam -maṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria