Declension table of ?maṃhyamānā

Deva

FeminineSingularDualPlural
Nominativemaṃhyamānā maṃhyamāne maṃhyamānāḥ
Vocativemaṃhyamāne maṃhyamāne maṃhyamānāḥ
Accusativemaṃhyamānām maṃhyamāne maṃhyamānāḥ
Instrumentalmaṃhyamānayā maṃhyamānābhyām maṃhyamānābhiḥ
Dativemaṃhyamānāyai maṃhyamānābhyām maṃhyamānābhyaḥ
Ablativemaṃhyamānāyāḥ maṃhyamānābhyām maṃhyamānābhyaḥ
Genitivemaṃhyamānāyāḥ maṃhyamānayoḥ maṃhyamānānām
Locativemaṃhyamānāyām maṃhyamānayoḥ maṃhyamānāsu

Adverb -maṃhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria