Declension table of ?maṃhyamāna

Deva

NeuterSingularDualPlural
Nominativemaṃhyamānam maṃhyamāne maṃhyamānāni
Vocativemaṃhyamāna maṃhyamāne maṃhyamānāni
Accusativemaṃhyamānam maṃhyamāne maṃhyamānāni
Instrumentalmaṃhyamānena maṃhyamānābhyām maṃhyamānaiḥ
Dativemaṃhyamānāya maṃhyamānābhyām maṃhyamānebhyaḥ
Ablativemaṃhyamānāt maṃhyamānābhyām maṃhyamānebhyaḥ
Genitivemaṃhyamānasya maṃhyamānayoḥ maṃhyamānānām
Locativemaṃhyamāne maṃhyamānayoḥ maṃhyamāneṣu

Compound maṃhyamāna -

Adverb -maṃhyamānam -maṃhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria