Declension table of ?maṃhya

Deva

MasculineSingularDualPlural
Nominativemaṃhyaḥ maṃhyau maṃhyāḥ
Vocativemaṃhya maṃhyau maṃhyāḥ
Accusativemaṃhyam maṃhyau maṃhyān
Instrumentalmaṃhyena maṃhyābhyām maṃhyaiḥ maṃhyebhiḥ
Dativemaṃhyāya maṃhyābhyām maṃhyebhyaḥ
Ablativemaṃhyāt maṃhyābhyām maṃhyebhyaḥ
Genitivemaṃhyasya maṃhyayoḥ maṃhyānām
Locativemaṃhye maṃhyayoḥ maṃhyeṣu

Compound maṃhya -

Adverb -maṃhyam -maṃhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria