Declension table of ?maṃhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemaṃhiṣyamāṇā maṃhiṣyamāṇe maṃhiṣyamāṇāḥ
Vocativemaṃhiṣyamāṇe maṃhiṣyamāṇe maṃhiṣyamāṇāḥ
Accusativemaṃhiṣyamāṇām maṃhiṣyamāṇe maṃhiṣyamāṇāḥ
Instrumentalmaṃhiṣyamāṇayā maṃhiṣyamāṇābhyām maṃhiṣyamāṇābhiḥ
Dativemaṃhiṣyamāṇāyai maṃhiṣyamāṇābhyām maṃhiṣyamāṇābhyaḥ
Ablativemaṃhiṣyamāṇāyāḥ maṃhiṣyamāṇābhyām maṃhiṣyamāṇābhyaḥ
Genitivemaṃhiṣyamāṇāyāḥ maṃhiṣyamāṇayoḥ maṃhiṣyamāṇānām
Locativemaṃhiṣyamāṇāyām maṃhiṣyamāṇayoḥ maṃhiṣyamāṇāsu

Adverb -maṃhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria