Declension table of ?maṃhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemaṃhiṣyamāṇaḥ maṃhiṣyamāṇau maṃhiṣyamāṇāḥ
Vocativemaṃhiṣyamāṇa maṃhiṣyamāṇau maṃhiṣyamāṇāḥ
Accusativemaṃhiṣyamāṇam maṃhiṣyamāṇau maṃhiṣyamāṇān
Instrumentalmaṃhiṣyamāṇena maṃhiṣyamāṇābhyām maṃhiṣyamāṇaiḥ maṃhiṣyamāṇebhiḥ
Dativemaṃhiṣyamāṇāya maṃhiṣyamāṇābhyām maṃhiṣyamāṇebhyaḥ
Ablativemaṃhiṣyamāṇāt maṃhiṣyamāṇābhyām maṃhiṣyamāṇebhyaḥ
Genitivemaṃhiṣyamāṇasya maṃhiṣyamāṇayoḥ maṃhiṣyamāṇānām
Locativemaṃhiṣyamāṇe maṃhiṣyamāṇayoḥ maṃhiṣyamāṇeṣu

Compound maṃhiṣyamāṇa -

Adverb -maṃhiṣyamāṇam -maṃhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria