Declension table of ?maṃhayiṣyat

Deva

NeuterSingularDualPlural
Nominativemaṃhayiṣyat maṃhayiṣyantī maṃhayiṣyatī maṃhayiṣyanti
Vocativemaṃhayiṣyat maṃhayiṣyantī maṃhayiṣyatī maṃhayiṣyanti
Accusativemaṃhayiṣyat maṃhayiṣyantī maṃhayiṣyatī maṃhayiṣyanti
Instrumentalmaṃhayiṣyatā maṃhayiṣyadbhyām maṃhayiṣyadbhiḥ
Dativemaṃhayiṣyate maṃhayiṣyadbhyām maṃhayiṣyadbhyaḥ
Ablativemaṃhayiṣyataḥ maṃhayiṣyadbhyām maṃhayiṣyadbhyaḥ
Genitivemaṃhayiṣyataḥ maṃhayiṣyatoḥ maṃhayiṣyatām
Locativemaṃhayiṣyati maṃhayiṣyatoḥ maṃhayiṣyatsu

Adverb -maṃhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria