Declension table of ?maṃhayiṣyat

Deva

MasculineSingularDualPlural
Nominativemaṃhayiṣyan maṃhayiṣyantau maṃhayiṣyantaḥ
Vocativemaṃhayiṣyan maṃhayiṣyantau maṃhayiṣyantaḥ
Accusativemaṃhayiṣyantam maṃhayiṣyantau maṃhayiṣyataḥ
Instrumentalmaṃhayiṣyatā maṃhayiṣyadbhyām maṃhayiṣyadbhiḥ
Dativemaṃhayiṣyate maṃhayiṣyadbhyām maṃhayiṣyadbhyaḥ
Ablativemaṃhayiṣyataḥ maṃhayiṣyadbhyām maṃhayiṣyadbhyaḥ
Genitivemaṃhayiṣyataḥ maṃhayiṣyatoḥ maṃhayiṣyatām
Locativemaṃhayiṣyati maṃhayiṣyatoḥ maṃhayiṣyatsu

Compound maṃhayiṣyat -

Adverb -maṃhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria