Declension table of ?maṃhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemaṃhayiṣyamāṇaḥ maṃhayiṣyamāṇau maṃhayiṣyamāṇāḥ
Vocativemaṃhayiṣyamāṇa maṃhayiṣyamāṇau maṃhayiṣyamāṇāḥ
Accusativemaṃhayiṣyamāṇam maṃhayiṣyamāṇau maṃhayiṣyamāṇān
Instrumentalmaṃhayiṣyamāṇena maṃhayiṣyamāṇābhyām maṃhayiṣyamāṇaiḥ maṃhayiṣyamāṇebhiḥ
Dativemaṃhayiṣyamāṇāya maṃhayiṣyamāṇābhyām maṃhayiṣyamāṇebhyaḥ
Ablativemaṃhayiṣyamāṇāt maṃhayiṣyamāṇābhyām maṃhayiṣyamāṇebhyaḥ
Genitivemaṃhayiṣyamāṇasya maṃhayiṣyamāṇayoḥ maṃhayiṣyamāṇānām
Locativemaṃhayiṣyamāṇe maṃhayiṣyamāṇayoḥ maṃhayiṣyamāṇeṣu

Compound maṃhayiṣyamāṇa -

Adverb -maṃhayiṣyamāṇam -maṃhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria