Declension table of ?maṃhayat

Deva

NeuterSingularDualPlural
Nominativemaṃhayat maṃhayantī maṃhayatī maṃhayanti
Vocativemaṃhayat maṃhayantī maṃhayatī maṃhayanti
Accusativemaṃhayat maṃhayantī maṃhayatī maṃhayanti
Instrumentalmaṃhayatā maṃhayadbhyām maṃhayadbhiḥ
Dativemaṃhayate maṃhayadbhyām maṃhayadbhyaḥ
Ablativemaṃhayataḥ maṃhayadbhyām maṃhayadbhyaḥ
Genitivemaṃhayataḥ maṃhayatoḥ maṃhayatām
Locativemaṃhayati maṃhayatoḥ maṃhayatsu

Adverb -maṃhayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria