Declension table of ?maṃhayamānā

Deva

FeminineSingularDualPlural
Nominativemaṃhayamānā maṃhayamāne maṃhayamānāḥ
Vocativemaṃhayamāne maṃhayamāne maṃhayamānāḥ
Accusativemaṃhayamānām maṃhayamāne maṃhayamānāḥ
Instrumentalmaṃhayamānayā maṃhayamānābhyām maṃhayamānābhiḥ
Dativemaṃhayamānāyai maṃhayamānābhyām maṃhayamānābhyaḥ
Ablativemaṃhayamānāyāḥ maṃhayamānābhyām maṃhayamānābhyaḥ
Genitivemaṃhayamānāyāḥ maṃhayamānayoḥ maṃhayamānānām
Locativemaṃhayamānāyām maṃhayamānayoḥ maṃhayamānāsu

Adverb -maṃhayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria