Declension table of ?maṃhayamāna

Deva

NeuterSingularDualPlural
Nominativemaṃhayamānam maṃhayamāne maṃhayamānāni
Vocativemaṃhayamāna maṃhayamāne maṃhayamānāni
Accusativemaṃhayamānam maṃhayamāne maṃhayamānāni
Instrumentalmaṃhayamānena maṃhayamānābhyām maṃhayamānaiḥ
Dativemaṃhayamānāya maṃhayamānābhyām maṃhayamānebhyaḥ
Ablativemaṃhayamānāt maṃhayamānābhyām maṃhayamānebhyaḥ
Genitivemaṃhayamānasya maṃhayamānayoḥ maṃhayamānānām
Locativemaṃhayamāne maṃhayamānayoḥ maṃhayamāneṣu

Compound maṃhayamāna -

Adverb -maṃhayamānam -maṃhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria