Declension table of ?maṃhayamāna

Deva

MasculineSingularDualPlural
Nominativemaṃhayamānaḥ maṃhayamānau maṃhayamānāḥ
Vocativemaṃhayamāna maṃhayamānau maṃhayamānāḥ
Accusativemaṃhayamānam maṃhayamānau maṃhayamānān
Instrumentalmaṃhayamānena maṃhayamānābhyām maṃhayamānaiḥ maṃhayamānebhiḥ
Dativemaṃhayamānāya maṃhayamānābhyām maṃhayamānebhyaḥ
Ablativemaṃhayamānāt maṃhayamānābhyām maṃhayamānebhyaḥ
Genitivemaṃhayamānasya maṃhayamānayoḥ maṃhayamānānām
Locativemaṃhayamāne maṃhayamānayoḥ maṃhayamāneṣu

Compound maṃhayamāna -

Adverb -maṃhayamānam -maṃhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria