Declension table of ?maṃhanīya

Deva

MasculineSingularDualPlural
Nominativemaṃhanīyaḥ maṃhanīyau maṃhanīyāḥ
Vocativemaṃhanīya maṃhanīyau maṃhanīyāḥ
Accusativemaṃhanīyam maṃhanīyau maṃhanīyān
Instrumentalmaṃhanīyena maṃhanīyābhyām maṃhanīyaiḥ maṃhanīyebhiḥ
Dativemaṃhanīyāya maṃhanīyābhyām maṃhanīyebhyaḥ
Ablativemaṃhanīyāt maṃhanīyābhyām maṃhanīyebhyaḥ
Genitivemaṃhanīyasya maṃhanīyayoḥ maṃhanīyānām
Locativemaṃhanīye maṃhanīyayoḥ maṃhanīyeṣu

Compound maṃhanīya -

Adverb -maṃhanīyam -maṃhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria