Declension table of ?maṃhamānā

Deva

FeminineSingularDualPlural
Nominativemaṃhamānā maṃhamāne maṃhamānāḥ
Vocativemaṃhamāne maṃhamāne maṃhamānāḥ
Accusativemaṃhamānām maṃhamāne maṃhamānāḥ
Instrumentalmaṃhamānayā maṃhamānābhyām maṃhamānābhiḥ
Dativemaṃhamānāyai maṃhamānābhyām maṃhamānābhyaḥ
Ablativemaṃhamānāyāḥ maṃhamānābhyām maṃhamānābhyaḥ
Genitivemaṃhamānāyāḥ maṃhamānayoḥ maṃhamānānām
Locativemaṃhamānāyām maṃhamānayoḥ maṃhamānāsu

Adverb -maṃhamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria