Declension table of mañjuśrīyaśas

Deva

MasculineSingularDualPlural
Nominativemañjuśrīyaśāḥ mañjuśrīyaśasau mañjuśrīyaśasaḥ
Vocativemañjuśrīyaśaḥ mañjuśrīyaśasau mañjuśrīyaśasaḥ
Accusativemañjuśrīyaśasam mañjuśrīyaśasau mañjuśrīyaśasaḥ
Instrumentalmañjuśrīyaśasā mañjuśrīyaśobhyām mañjuśrīyaśobhiḥ
Dativemañjuśrīyaśase mañjuśrīyaśobhyām mañjuśrīyaśobhyaḥ
Ablativemañjuśrīyaśasaḥ mañjuśrīyaśobhyām mañjuśrīyaśobhyaḥ
Genitivemañjuśrīyaśasaḥ mañjuśrīyaśasoḥ mañjuśrīyaśasām
Locativemañjuśrīyaśasi mañjuśrīyaśasoḥ mañjuśrīyaśaḥsu

Compound mañjuśrīyaśas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria